B 520-4 Tribhūmikavidyāpīṭhapratiṣṭhā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 520/4
Title: Tribhūmikavidyāpīṭhapratiṣṭhā
Dimensions: 33 x 12.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1980
Acc No.: NAK 5/2231
Remarks: copied from palm leaf ms; A 865/2,12
Reel No. B 520-4 MTM Inventory No.: 78161
Title Tribhūmikavidyāpīṭhapratiṣṭhāvidhi
Remarks This is the first part of a MTM which also contains the text Dvādaśasaṃskāravidhi
Subject Karmakāṇḍa
Language Sanskrit
Text Features original copy of this text in Newari (bhujiṃmola) dated NS 406 is microfilmed as C 106/3.
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 33.0 x 12.5 cm
Folios 48
Lines per Folio 7
Foliation figures in the both margins of the verso.
Folios no. 24 and 27 are numbered double by mistake, though they are continued text.
Date of Copying VS 1980
Place of Deposit NAK
Accession No. 5/2231
Used for edition
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivādibhyo gurubhyaḥ || ||
deśikana niyoktavyā pratiṣṭhā lokasammatā ||
prakārairvividhairdivyai ā(2) gamokta vidhānataḥ ||
ādau saṃsodhayedbhūmiṃ śalyadoṣa vivarjitām ||
iṣta pūrvā tu kartavyā pūrveśānottarā śubhā || (fol. 1v1–2)
«Extracts:»
atha kumārīpūjā likhyate || (6)
śrīdevyuvāca ||
devamanuṣalokanāṃ sukhasampattisādhakam ||
karmaṇā kena jāyante vada deva kathaṃ prabho || ||(fol. 42r5–6)
End
yadi naprāpyate tāni kaṃnyāmekām prapūjayet ||
brahmarandhre ca brahmāṇī rudrāṇī netrayosthitā ||
ka(2)rṇamūle tu kaumārī vaiṣnavī nāśikāsmṛtā ||
mukhe vārāhikādevī kaṇṭha aindrī tu saṃsthitā ||
hṛdayasthā ca cāmuṇḍā lakṣmī ca nābhi(3)maṇdale ||
guhyaṃ vināyakaṃ devaṃ gudakālaṃ pratiṣṭhitam ||
nandikeśañca devaṃ śiśirodeśe prapūjayet ||
svasvasthāneṣu sannyasya pūjayet su(4)samohitaḥ ||
viparitannakarttavyaṃ sādhakaīḥ siddhikākṣkṣibhiḥ ||
yadisyād viparītena mantrī pūjayate dhunā ||
vighnānsa subhaka(5)rmāṇi yajamānasya jāyate ||
aviparītaṃ yadā kuryāt sucinā mantriṇā dhunā ||
lakṣmīśvirāyuṣadīptiḥ saubhāgyaṃ dhanavarddhanam || (6)
śatrunāsaṃ jayañcaivaṃ dadāti nānnyathā kramāt ||
sarvakāla mukhañcaiva divyalokaṃ sa gacchati || ۞ ||
iti kumārīpūjāvidhi || ۞ || (fol. 44r1–6)
Colophon
samāptoyaṃ tribhūmikavidyāpīṭhapratiṣṭhāvidhiḥ || ||
namaḥ paramaśambhave || ||
śrīman nepālika samvatsara 406<ref name="ftn1">406 Written in second hand</ref> mārgaśī(44v1)ṛṣaktaghna . ekādaśyāṃ tithau |
śaniścaravāsare | svāti nakṣatre | śobhana yoge || ۞ ||
rājādhirāja śrīmadanantamalladevasya vija(2)yarājye ||
śrīmatparamasevācāryasya putra paśupatidāsena likhitamida pustakaṃ subhamastu || ۞ ||
yadyakṣara paribhraṣṭa mātrāhīna(3)ñca yaḍ bhavet ||
kṣantu marhasi vidvāṃsa ajñāna likhitaṃ mayā ||
yathā dṛṣṭaḥ mayā likhya pustakoyaṃ tavāstute ||
yadi suddhamasuddhaṃ (4) vā mama doṣaṃ nadīyate || ۞ ||
oṇ namaḥ śivādi gurubhyo namaḥ || ۞ || ۞ || ۞ || ۞ || ۞ || ۞ || ۞ || (fol. 44r6–44v4)
«Written in second hand:»
ityanta lekhayutāt prācina tāḍapatra pustakān 1980 vaikramasaṃvatsare
likhitamidaṃ pustakam (fol. 44v5)
Microfilm Details
Reel No. B 520/4
Date of Filming 24-08-1973
Exposures 51
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 1–47 (fol. 1–44)
= A 865/2 and A 1231/8
Catalogued by JM/KT
Date 18-11-2005
Bibliography
<references/>