B 520-4 Tribhūmikavidyāpīṭhapratiṣṭhā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 520/4
Title: Tribhūmikavidyāpīṭhapratiṣṭhā
Dimensions: 33 x 12.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1980
Acc No.: NAK 5/2231
Remarks: copied from palm leaf ms; A 865/2,12


Reel No. B 520-4 MTM Inventory No.: 78161

Title Tribhūmikavidyāpīṭhapratiṣṭhāvidhi

Remarks This is the first part of a MTM which also contains the text Dvādaśasaṃskāravidhi

Subject Karmakāṇḍa

Language Sanskrit

Text Features original copy of this text in Newari (bhujiṃmola) dated NS 406 is microfilmed as C 106/3.

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 33.0 x 12.5 cm

Folios 48

Lines per Folio 7

Foliation figures in the both margins of the verso.

Folios no. 24 and 27 are numbered double by mistake, though they are continued text.

Date of Copying VS 1980

Place of Deposit NAK

Accession No. 5/2231

Used for edition

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivādibhyo gurubhyaḥ || ||

deśikana niyoktavyā pratiṣṭhā lokasammatā ||

prakārairvividhairdivyai ā(2) gamokta vidhānataḥ ||

ādau saṃsodhayedbhūmiṃ śalyadoṣa vivarjitām ||

iṣta pūrvā tu kartavyā pūrveśānottarā śubhā || (fol. 1v1–2)

«Extracts:»

atha kumārīpūjā likhyate || (6)

śrīdevyuvāca ||

devamanuṣalokanāṃ sukhasampattisādhakam ||

karmaṇā kena jāyante vada deva kathaṃ prabho || ||(fol. 42r5–6)

End

yadi naprāpyate tāni kaṃnyāmekām prapūjayet ||

brahmarandhre ca brahmāṇī rudrāṇī netrayosthitā ||

ka(2)rṇamūle tu kaumārī vaiṣnavī nāśikāsmṛtā ||

mukhe vārāhikādevī kaṇṭha aindrī tu saṃsthitā ||

hṛdayasthā ca cāmuṇḍā lakṣmī ca nābhi(3)maṇdale ||

guhyaṃ vināyakaṃ devaṃ gudakālaṃ pratiṣṭhitam ||

nandikeśañca devaṃ śiśirodeśe prapūjayet ||

svasvasthāneṣu sannyasya pūjayet su(4)samohitaḥ ||

viparitannakarttavyaṃ sādhakaīḥ siddhikākṣkṣibhiḥ ||

yadisyād viparītena mantrī pūjayate dhunā ||

vighnānsa subhaka(5)rmāṇi yajamānasya jāyate ||

aviparītaṃ yadā kuryāt sucinā mantriṇā dhunā ||

lakṣmīśvirāyuṣadīptiḥ saubhāgyaṃ dhanavarddhanam || (6)

śatrunāsaṃ jayañcaivaṃ dadāti nānnyathā kramāt ||

sarvakāla mukhañcaiva divyalokaṃ sa gacchati || ۞ ||

iti kumārīpūjāvidhi || ۞ || (fol. 44r1–6)

Colophon

samāptoyaṃ tribhūmikavidyāpīṭhapratiṣṭhāvidhiḥ || ||

namaḥ paramaśambhave || ||

śrīman nepālika samvatsara 406<ref name="ftn1">406 Written in second hand</ref> mārgaśī(44v1)ṛṣaktaghna . ekādaśyāṃ tithau |

śaniścaravāsare | svāti nakṣatre | śobhana yoge || ۞ ||

rājādhirāja śrīmadanantamalladevasya vija(2)yarājye ||

śrīmatparamasevācāryasya putra paśupatidāsena likhitamida pustakaṃ subhamastu || ۞ ||

yadyakṣara paribhraṣṭa mātrāhīna(3)ñca yaḍ bhavet ||

kṣantu marhasi vidvāṃsa ajñāna likhitaṃ mayā ||

yathā dṛṣṭaḥ mayā likhya pustakoyaṃ tavāstute ||

yadi suddhamasuddhaṃ (4) vā mama doṣaṃ nadīyate || ۞ ||

oṇ namaḥ śivādi gurubhyo namaḥ || ۞ || ۞ || ۞ || ۞ || ۞ || ۞ || ۞ || (fol. 44r6–44v4)

«Written in second hand:»

ityanta lekhayutāt prācina tāḍapatra pustakān 1980 vaikramasaṃvatsare

likhitamidaṃ pustakam (fol. 44v5)

Microfilm Details

Reel No. B 520/4

Date of Filming 24-08-1973

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 1–47 (fol. 1–44)

= A 865/2 and A 1231/8

Catalogued by JM/KT

Date 18-11-2005

Bibliography


<references/>